Suprabhat stotram lyrics in Sanskrit-  

Suprabhat stotram lyrics in Sanskrit, Morning prayer in Sanskrit language, This is give us to hilling power to live. This prayer give us to mind fresh and relax to stress. Morning prayer is good for mind health.

Suprabhat stotram lyrics in Sanskrit

Suprabhat stotram lyrics in Sanskrit, Morning prayer in Sanskrit language,  Suprabhat Stotram, Relax prayer in Sanskrit, Mind fresh Sanskrit slokas

Stotram-1
👇

व्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो वुधश्च। 

गुरुश्च शुक्रः शनिराहुकेतू  कुर्वन्त सर्वे मम सुप्रभातम्। 

Transliteration-

Vrahmā murāristripurāntakārī bhānuḥ śaśī bhūmisuto vudhaścha .

Gurūścha śukraḥ śanirāhuketū kurvanta sarve mama suprabhataṁ.

Stotram-2

👇

हरे मुरारे मधुकैटभारे गोपाल गोविन्द मुकुंद शौरे। 

 यज्ञेश नारायण कृष्ण विष्णो निराश्रयं मां जगदीश रक्ष। 

Transliteration-

Hare murāre madhukaitabhāre gopāl gobinda mukunda śaire.

Yañjeś nārāyaṇa kriṣṇa viṣno nirāśrayaṁ māṁ jagadīśa rakṣa.

Stotram-3

👇

लोकेश चैतन्यमयाधिदेव, श्रीकान्त विष्णो भवदाज्ञयैव। 

प्रातः समुत्थाय तव प्रियार्थं, संसारयात्रामनुवर्तयिष्ये। 

Transliteration-

Lokeśa caitanyamādhideva, śrikānta viśṇo bhavadāñjyaiva.

Prātaḥ samutthāya tava priyārthaṁ, saṁsārayātrāmanuvartayiṣye.

Suprabhat stotram lyrics in Sanskrit, Morning prayer in Sanskrit language,  Suprabhat Stotram, Relax prayer in Sanskrit, Mind fresh Sanskrit slokas

Stotram-4

👇

अहं देवो न चान्योsस्मि ब्रह्मैवाहं न शोकभाक। 

सच्चिदानन्दरूपोSहं नित्यमुक्तः स्वभाववान्। 

Transliteration-

Ahaṁ devo na chanyoasmi Brahmaivāhaṁ na śokabhāka.

Sacchidānandarupoahaṁ nityamuktaḥ svabhāvavāna.

Stotram-5

👇

प्रभाते यः स्मरेन्नित्यं दुर्गादुर्गाक्षरद्वयम्। 

आपदस्तस्य नश्यन्ति तमः सूर्योदये यथा। 

Transliteration-

Prabhāte yaḥ smarennityaṁ durgādurgākṣaradvayaṁ.

Āpadastasya naśyanti tamaḥ sūryodaye yathā.

Stotram-6

👇

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च। 

ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनं। 

Transliteration-

Karkotakasya nāgasya damayantyā nalasya cha.

Rituparṇasya rājarṣeḥ kīrtanaṁ kalināśanaṁ.

Stotram-7

👇

कार्तवीर्याजुनो नाम राजा वाहुसहस्रभृत। 

येन सागरपर्यन्ता धनुषा निर्जिता मही। 

Transliteration-

Kārtvīryarjuno nāma rājā vāhusahasrabhr̥ta.

Yena sāgaraparyantā dhanuṣā nirjitā mahī.

Suprabhat stotram lyrics in Sanskrit, Morning prayer in Sanskrit language,  Suprabhat Stotram, Relax prayer in Sanskrit, Mind fresh Sanskrit slokas

Stotram-8

👇

योSस्य संकीर्तयेन्नाम् कल्यमुत्थाय मानवः। 

न तस्य वित्यनाशः स्यान्नष्टञ्च लभते पुनः। 

Transliteration-

Yoasya saṁkīrtayennāṁ kalyamutthāya mānavaḥ.

Na tasya Vityanaśaḥ syānnaṣtancha labhate punaḥ.

Stotram-9

👇

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः। 

पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः। 

Transliteration-

Punyaśloke nalo rājā puṇyaśloke yudhiṣṭhiraḥ.

Puṇyaślolkā Cha vaidehī puṇyaśloko janār̥danaḥ.

Stotram-10

👇

अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा। 

पञ्च कन्याः स्मरेन्नित्यं  महापातकनाशनम्।  

Transliteration-

Ahalyā draupadī kuntī tārā mandodarī tathā.

Pancha kanyāḥ smarennityaṁ mahāpātakanāśanaṁ.

Suprabhat stotram lyrics in Sanskrit, Morning prayer in Sanskrit language,  Suprabhat Stotram, Relax prayer in Sanskrit, Mind fresh Sanskrit slokas

More know Click Here--below the links-👇👇👇

👉 Chala chala purato Sanskrit Songs lyrics


👉  Nature related words


👉 Foods and drinks name in Sanskrit


👉  Numbers in Sanskrit


👉 Disease names in Sanskrit


1 Comments

please do not enter any spam link in the comment box.

Post a Comment

please do not enter any spam link in the comment box.

Previous Post Next Post